H 396-9 Satyanārāyaṇavratavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: H 396/9
Title: Satyanārāyaṇavratavidhi
Dimensions: 25 x 10.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1009
Acc No.:
Remarks: =H397/14,G


Reel No. H 396-9 Inventory No. 64123

Title Satyanārāyaṇavratavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 15

Lines per Folio 8-9

Foliation figures in the right margin of verso side

Owner / Deliverer Lalitānanda

Place of Deposit Patan

Accession No. H 7198

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || atha satyanārāyaṇavratavidhiḥ || || paurṇimāsyā(!)māvāsyāsūryyasaṃkramaṇavyatīpātāṣṭamīdvāśaśīravibhaumabhṛgusūryyaparvadine candrānukūlye mana:utsāhabrāhmaṇamukhoktaparvasu vā satyanārāyaṇavrataṃ kuryyāt || (fol. 1v1 –3)

End

viṣṇoḥ karmāṇi paśyata yato vratāni pasyaśe || indrasya yujyaḥ sakhā || 4 || tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ || divīva cakṣurātataṃ || 5

tad viprāso vipa(nyavo jāgṛyāsaṃ samidhate) || viṣṇo(!) yat paramaṃ padam || 6 ||

iti viṣṇusūktam || dvitīyaḥ || aṣṭāṅganamaskāra (!) ||urasā śirasā dṛṣṭyā manasā vacasā tathā || padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmoṣṭāṅga ucyate || ||

(fol.15v3-7)

Microfilm Details

Reel No. H 396/9

Date of Filming 02-04-79

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-05-2003

Bibliography