H 396-9 Satyanārāyaṇavratavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: H 396/9
Title: Satyanārāyaṇavratavidhi
Dimensions: 25 x 10.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1009
Acc No.:
Remarks: =H397/14,G
Reel No. H 396-9 Inventory No. 64123
Title Satyanārāyaṇavratavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 15
Lines per Folio 8-9
Foliation figures in the right margin of verso side
Owner / Deliverer Lalitānanda
Place of Deposit Patan
Accession No. H 7198
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || atha satyanārāyaṇavratavidhiḥ || || paurṇimāsyā(!)māvāsyāsūryyasaṃkramaṇavyatīpātāṣṭamīdvāśaśīravibhaumabhṛgusūryyaparvadine candrānukūlye mana:utsāhabrāhmaṇamukhoktaparvasu vā satyanārāyaṇavrataṃ kuryyāt || (fol. 1v1 –3)
End
viṣṇoḥ karmāṇi paśyata yato vratāni pasyaśe || indrasya yujyaḥ sakhā || 4 || tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ || divīva cakṣurātataṃ || 5
tad viprāso vipa(nyavo jāgṛyāsaṃ samidhate) || viṣṇo(!) yat paramaṃ padam || 6 ||
iti viṣṇusūktam || dvitīyaḥ || aṣṭāṅganamaskāra (!) ||urasā śirasā dṛṣṭyā manasā vacasā tathā || padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmoṣṭāṅga ucyate || ||
(fol.15v3-7)
Microfilm Details
Reel No. H 396/9
Date of Filming 02-04-79
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-05-2003
Bibliography